ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 131.

Pakatibhāve yeva ṭhassatīti attho.
     Rājā tathā kāresi. Asso pakatibhāve patiṭṭhāsi. Rājā
tiracchānānampi nāma āsayaṃ jānātīti tuṭṭhacitto bodhisattassa
mahantaṃ yasaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
giridatto devadatto ahosi, asso vipakkhasevako bhikkhu yeva,
rājā ānando ahosi, amaccapaṇḍito pana ahamevāti.
                   Giridattajātakaṃ catutthaṃ.
                     ------------
                      5 Anabhiratijātakaṃ
     yathodake āvile appasanneti idaṃ satthā jetavane viharanto
aññataraṃ brāhmaṇakumāraṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko brāhmaṇakumāro tiṇṇaṃ vedānaṃ pāragū
bahū khattiyakumāre ca brāhmaṇakumāre ca mante vācesi. So
aparabhāge gharāvāsaṃ saṇṭhapetvā vatthālaṅkāradāsadāsīkhetta-
vatthugomahisaputtadārādīnaṃ atthāya cintayamāno rāgadosamohavasiko hutvā
āvilacitto ahosi, mante paṭipāṭiyā parivattetuṃ nāsakkhi.
Ito cito ca mantā na paṭibhiṃsu. So ekadivasaṃ bahugandhamālādīni
gahetvā jetavanaṃ gantvā satthāraṃ pūjetvā vanditvā ekamantaṃ
nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ katvā kiṃ māṇava mante



The Pali Atthakatha in Roman Character Volume 37 Page 131. http://84000.org/tipitaka/read/attha_page.php?book=37&page=131&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2599&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2599&pagebreak=1#p131


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]