ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 140.

     Rājā tassa vacanaṃ sutvā sabbe pucimande ca paggavavallī
ca chindāpetvā mūlāni uddharāpetvā samantā amadhurapaṃsuṃ harāpetvā
sumadhurapaṃsuṃ pakkhipāpetvā khīrodakasakkharodakagandhodakehi ambaṃ
paṭijaggāpesi. So madhurasaṃsaggena puna madhuro va ahosi. Rājā
pakatiuyyānapālasseva uyyānaṃ niyyādetvā yāvatāyukaṃ ṭhatvā
yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
ahameva paṇḍitāmacco ahosinti.
                   Dadhivāhanajātakaṃ chaṭṭhaṃ.
                     ------------
                      7 Catumaṭṭhajātakaṃ
     ucce viṭabhimāruyhāti idaṃ satthā jetavane viharanto aññataraṃ
mahallakabhikkhuṃ ārabbha kathesi.
     Ekadivasaṃ kira dvīsu aggasāvakesu aññamaññaṃ pañhāpucchana-
vissajjanakathāya nisinnesu eko mahallako tesaṃ santikaṃ gantvā
tatiyo hutvā nisīditvā bhante mayampi tumhe pañhaṃ pucchissāma,
tumhepi attano kaṅkhaṃ amhepi pucchathāti āha. Therā taṃ jigucchitvā
uṭṭhāya pakkamiṃsu. Therānaṃ dhammaṃ sotuṃ sannisinnaparisā samāgamassa
bhinnakāle satthu santikaṃ gantvā kiṃ akāle āgatatthāti vutte
taṃ kāraṇaṃ ārocayiṃsu. Satthā na bhikkhave idāneva sāriputtamoggallānā



The Pali Atthakatha in Roman Character Volume 37 Page 140. http://84000.org/tipitaka/read/attha_page.php?book=37&page=140&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2782&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2782&pagebreak=1#p140


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]