ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 142.

     Tattha supaṇṇoti sundarapaṇṇo. Supaṇṇenāti dutiyena
haṃsapotakena. Devo devenāti te yeva dve deve katvā
katheti. Catumaṭṭhassāti sarīrena jātiyā sarena guṇenāti imehi
catūhi maṭṭhassa suddhassāti akkharattho. Asuddhaṃ yeva pana
pasaṃsāvacanena nindanto evamāha. Catūhi maṭṭhassa lāmakassa kiṃ
ettha sigālassāti ayamettha adhippāyo. Vilaṃ pavisāti idaṃ
bodhisatto bheravārammaṇaṃ dassetvā taṃ palāpento āha.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā mahallako sigālo ahosi, dve haṃsapotakā
sāriputtamoggallānā, rukkhadevatā pana ahamevāti.
                   Catumaṭṭhajātakaṃ sattamaṃ.
                     ------------
                     8 Sīhakoṭṭhukajātakaṃ
     sīhaṅgulī sīhanakhoti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi.
     Ekadivasaṃ kira kokāliko aññesu bahussutesu dhammakathaṃ kathentesu
sayampi kathetukāmo ahosi. Sabbaṃ heṭṭhāvuttanayeneva vitthāretabbaṃ.
     Taṃ pana pavattiṃ sutvā satthā na bhikkhave kokāliko idāneva
attano saddena pākaṭo jāto, pubbepi pākaṭo ahosi yevāti
vatvā atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 37 Page 142. http://84000.org/tipitaka/read/attha_page.php?book=37&page=142&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2823&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2823&pagebreak=1#p142


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]