ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 144.

         Mā tvaṃ nadi rājaputta    appasaddo vane vasi,
         sarena kho taṃ jāneyyuṃ   na hi te pettiko saroti.
     Tattha rājaputtāti sīhamigarañño putto.
     Idañca pana ovādaṃ sutvā puna so nadituṃ na ussahi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
sigālo kokāliko ahosi, sajātiputto rāhulo, migarājā pana
ahamevāti.
                  Sīhakoṭṭhukajātakaṃ aṭṭhamaṃ.
                    --------------
                      9 Sīhacammajātakaṃ
     netaṃ sīhassa naditanti idaṃ satthā jetavane viharanto kokālikaññeva
ārabbha kathesi.
     So imasmiṃ kāle sarabhaññaṃ bhaṇitukāmo ahosi. Satthā
taṃ pavattiṃ sutvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kasakakule nibbattitvā vayappatto kasikammeneva jīvitaṃ kappesi.
Tasmiṃ kāle eko vāṇijo gadrabhabhārakena vohāraṃ karonto vicarati.
So gatagataṭṭhāne gadrabhassa piṭṭhito bhaṇḍikaṃ otāretvā gadrabhaṃ
sīhacammena pārupetvā sāliyavakhettesu vissajjeti. Khettarakkhikā
taṃ disvā sīhoti saññāya upasaṅkamituṃ na sakkonti. Athekadivasaṃ



The Pali Atthakatha in Roman Character Volume 37 Page 144. http://84000.org/tipitaka/read/attha_page.php?book=37&page=144&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2864&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2864&pagebreak=1#p144


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]