ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 146.

Vāṇijopi taṃ pahāya pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
gadrabho kokāliko ahosi, paṇḍitakasako pana ahamevāti.
                    Sīhacammajātakaṃ navamaṃ.
                      -----------
                     10 Sīlānisaṃsajātakaṃ
     passa saddhāya sīlassāti idaṃ satthā jetavane viharanto ekaṃ
saddhaṃ upāsakaṃ ārabbha kathesi.
     So kira saddho pasanno ariyasāvako ekadivasaṃ jetavanaṃ
gacchanto sāyaṃ aciravatīnadītīraṃ gantvā nāvike nāvaṃ tīre ṭhapetvā
dhammassavanatthāya gate titthe nāvaṃ adisvā buddhārammaṇaṃ pītiṃ
daḷhaṃ gahetvā nadiṃ otari. Tassa pādā udakamhi na osīdiṃsu.
So paṭhavītale gacchanto viya vemajjhagatakāle vīciṃ passati. Athassa
buddhārammaṇapīti mandā jātā, tassa pādā osīdituṃ ārabhiṃsu.
So puna buddhārammaṇaṃ pītiṃ daḷhaṃ katvā udakapiṭṭheneva gantvā
jetavanaṃ pavisitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Satthā
tena saddhiṃ paṭisanthāraṃ katvā upāsaka kacci maggaṃ āgacchanto
appakilamathena āgatosīti pucchitvā bhante buddhārammaṇaṃ pītiṃ gahetvā
udakapiṭṭhe patiṭṭhaṃ labhitvā paṭhaviṃ maddanto viya āgatomhīti
vutte na kho upāsaka tvaññeva buddhaguṇe anussaritvā patiṭṭhaṃ



The Pali Atthakatha in Roman Character Volume 37 Page 146. http://84000.org/tipitaka/read/attha_page.php?book=37&page=146&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=2904&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=2904&pagebreak=1#p146


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]