ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 15.

Gocaraṃ gahetvā sare pānīyaṃ pivitvā pabbataguhāyameva gato.
Sūkaropi sīho me jitoti ñātakānaṃ ārocesi. Te bhītatasitā
puna ekadivasaṃ āgacchanto sīho sabbe va amhe jīvitakkhayaṃ
pāpessatīti palāyitvā aññattha agamaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā sūkaro mahallako ahosi, sīho pana ahamevāti.
                     Sūkarajātakaṃ tatiyaṃ.
                      -----------
                       4 Uragajātakaṃ
     idhūragānaṃ pavaro paviṭṭhoti idaṃ satthā jetavane viharanto
veribandhanaṃ ārabbha kathesi.
     Kosalarañño kira sevakā senipamukhā dve mahāmattā 1-
aññamaññaṃ diṭṭhadiṭṭhaṭṭhāne kalahaṃ karonti. Tesaṃ veribhāvo sakalanagare
pākaṭo jāto. Te neva rājā na ñātimittā samagge kātuṃ
sakkhiṃsu. Athekadivasaṃ satthā paccūsasamaye bodhaneyyabandhave olokento
tesaṃ ubhinnampi sotāpattimaggassa upanissayaṃ disvā punadivase
ekako va sāvatthiṃ piṇḍāya pavisitvā tesu ekassa gehadvāre
aṭṭhāsi. So nikkhamitvā pattaṃ gahetvā satthāraṃ antonivesanaṃ
pavesetvā āsanaṃ paññāpetvā nisīdāpesi. Satthā nisīditvā
@Footnote: 1 mahāmaccātipi.



The Pali Atthakatha in Roman Character Volume 37 Page 15. http://84000.org/tipitaka/read/attha_page.php?book=37&page=15&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=289&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=289&pagebreak=1#p15


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]