ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 153.

Sandhiyyati ghaṭīyati, evameva tvaṃ purāṇiyā saddhiṃ sandhiyyassu kodhassa
vasaṃ mā gamīti.
     Taṃ sutvā ruhako dutiyaṃ gāthamāha
         vijjamānesu muduvākesu    vijjamānesu kārisu
         aññaṃ jiyaṃ karissāmi,      alaññeva purāṇiyāti.
     Tassattho mahārāja muduvākesu ca jiyakārakesu ca manussesu
vijjamānesu aññaṃ jiyaṃ karissāmi, imāya chinnāya purāṇiyā
jiyāya alaṃ, natthi me koci atthoti.
     Evañca pana vatvā taṃ nīharitvā aññaṃ brāhmaṇiṃ ānesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā purāṇī purāṇadutiyikā ahosi, ruhako ukkaṇṭhitabhikkhu,
bārāṇasīrājā pana ahamevāti.
                     Ruhakajātakaṃ paṭhamaṃ.
                       ---------
                    2 Sirikāḷakaṇṇijātakaṃ
     itthī siyā rūpavatīti idaṃ sirikāḷakaṇṇijātakaṃ mahāummaṅgajātake 1-
āvibhavissatīti.
                  Sirikāḷakaṇṇijātakaṃ dutiyaṃ.
@Footnote: 1 mahāummaggajātaketipi.



The Pali Atthakatha in Roman Character Volume 37 Page 153. http://84000.org/tipitaka/read/attha_page.php?book=37&page=153&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3018&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3018&pagebreak=1#p153


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]