ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 160.

Yamāhu komāripatītipi pāṭho. Ayameva hi potthakesu likhito.
Tassāpi ayamevattho. Vacanavipallāso panettha veditabbo. Yaṃ hi
tena raññā vuttaṃ tadeva idha āgataṃ. Vajjhitthiyoti itthiyo nāma
vajjhā vadhitabbā eva. Natthi itthīsu saccanti etāsu saccabhāvo
nāmeko natthi. Imañca jammanti ādi dvinnampi tesaṃ daṇḍāṇāpanavasena 1-
vuttaṃ. Tattha jammanti lāmakaṃ. Musalena hantvāti musalena
paharitvā pothetvā aṭṭhīni bhañjitvā cuṇṇavicuṇṇaṃ katvā.
Luddanti dāruṇaṃ. Chavanti guṇābhāvena nijjīvamatasadisaṃ 2-. Imissā
ca nanti ettha nanti nipātamattaṃ. Imissā ca pāpapatibbatāya
anācārāya dussīlāya jīvantiyā va kaṇṇanāsaṃ chindathāti attho.
     Bodhisatto kodhaṃ adhivāsetuṃ asakkonto evaṃ tesaṃ daṇḍāni
āṇāpetvāpi na tathā kāresi. Kodhaṃ pana mandaṃ katvā, yathā
sā pacchiṃ sīsato oropetuṃ na sakkoti, evaṃ gāḷhaṃ taṃ bandhāpetvā
koṇḍaṃ tattha pakkhipāpetvā attano jīvitā nīharāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā cha bhātaro aññatarā therā ahesuṃ. Bhariyā
ciñcamānavikā, koṇḍo devadatto, godharājā ānando, padumarājā
pana ahamevāti.
                   Cullapadumajātakaṃ tatiyaṃ.
@Footnote: 1 daṇḍāropanavasenātipi .    2 nijjīvaṃ matasadisantipi.



The Pali Atthakatha in Roman Character Volume 37 Page 160. http://84000.org/tipitaka/read/attha_page.php?book=37&page=160&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3163&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3163&pagebreak=1#p160


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]