ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 168.

Sabbesaṃ sādhāraṇattā. Yathāpi nadī yena kena ci pītā na dussati
evaṃ itthīpi kilesavasena sāmikaṃ atikkamitvā aññena saddhiṃ saṃvāsaṃ
gatā neva anitthī hoti. Kasmā. Sabbesaṃ sādhāraṇabhāvena.
Nāpi ucchiṭṭhitthī. Kasmā. Odakantikatāya suddhabhāvena.
Khamassu yadi te piyāti yadi pana te sā itthī piyā, so ca
amacco bahūpakāro, tesaṃ ubhinnampi khamassu majjhattabhāve tiṭṭhāti.
     Evaṃ mahāsatto rañño ovādaṃ adāsi. Rājā tassa
ovāde ṭhatvā puna evarūpaṃ pāpakammaṃ mā karitthāti vatvā
ubhinnampi khami. Tato paṭṭhāya tepi oramiṃsu. Rājāpi dānādīni
puññāni katvā jīvitapariyosāne saggapūraṃ pūresi.
     Kosalarājāpi imaṃ dhammadesanaṃ sutvā tesaṃ ubhinnampi khamitvā
majjhatto ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā rājā ānando ahosi, paṇḍitāmacco pana ahamevāti.
                  Pabbatūpattharajātakaṃ pañcamaṃ.
                    ---------------



The Pali Atthakatha in Roman Character Volume 37 Page 168. http://84000.org/tipitaka/read/attha_page.php?book=37&page=168&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3326&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3326&pagebreak=1#p168


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]