ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 173.

Gacchantīti amatamahānibbānena dhammadesanāya kūṭaṃ gaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Aññe bahū sotāpattiphalasakidāgāmiphalaanāgāmiphalaarahattaphalāni
pāpuṇiṃsu. Tadā valāhakassarājassa vacanakarā aḍḍhateyyasatā
vāṇijā buddhaparisā ahesuṃ, valāhakassarājā pana ahamevāti.
                 Valāhakassarājajātakaṃ chaṭṭhaṃ.
                  -------------------
                     7 Mittāmittajātakaṃ
     na naṃ umhayate disvāti idaṃ satthā sāvatthiyaṃ viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     Aññataro bhikkhu mayā gahite mayhaṃ upajjhāyo na kujjhissatīti
upajjhāyena ṭhapitaṃ vissāsena ekaṃ vatthakhaṇḍaṃ gahetvā upāhanatthavikaṃ
katvā pacchā upajjhāyaṃ āpucchi. Atha naṃ upajjhāyo kiṃkāraṇā
gaṇhīti vatvā mayā gahite na kujjhissatīti tumhākaṃ vissāsenāti
vutte ko mayā saddhiṃ tuyhaṃ vissāso nāmāti vatvā kuddho
uṭṭhahitvā pahari. Tassa sā kiriyā bhikkhūsu pākaṭā jātā.
Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko kira
daharo bhikkhu upajjhāyassa vissāsena vatthakhaṇḍaṃ gahetvā
upāhanatthavikaṃ akāsi, atha naṃ upajjhāyo ko mayā saddhiṃ tuyhaṃ vissāso



The Pali Atthakatha in Roman Character Volume 37 Page 173. http://84000.org/tipitaka/read/attha_page.php?book=37&page=173&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3423&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3423&pagebreak=1#p173


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]