ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 175.

Na paṭinandati sādhu subhāsitanti nābbhanumodati. Cakkhūni cassa na
dadātīti cakkhunā cakkhuṃ āhacca paṭimukho hutvā na oloketi
aññato va cakkhūni harati. Paṭilomañca vattatīti tassa kāyakammaṃ
vacīkammampi na roceti paṭilomagāhaṃ gaṇhāti paccanikagāhaṃ. Ākārāti
kāraṇāni. Yehi amittanti yehi kāraṇehi, tāni kāraṇāni disvā
ca sutvā ca paṇḍito puggalo ayaṃ me amittoti jāneyya.
Tato viparītehi pana mittabhāvo jānitabboti.
     Evaṃ bodhisatto mittāmittabhāvakāraṇāni ācikkhitvā
brahmavihāre  bhāvetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
hatthiposakatāpaso saddhivihāriko ahosi, hatthī upajjhāyo, isigaṇā
buddhaparisā, gaṇasatthā pana ahamevāti.
                  Mittāmittajātakaṃ sattamaṃ.
                  ------------------
                       8 Rādhajātakaṃ
     pavāsā āgato tātāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So kira satthārā saccaṃ kira bhikkhu ukkaṇṭhitoti puṭṭho saccaṃ
bhanteti vatvā kiṃkāraṇāti vutte ekaṃ alaṅkataitthiṃ disvā
kilesavasenāti āha. Atha naṃ satthā mātugāmo nāma bhikkhu na sakkā



The Pali Atthakatha in Roman Character Volume 37 Page 175. http://84000.org/tipitaka/read/attha_page.php?book=37&page=175&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3464&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3464&pagebreak=1#p175


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]