ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 178.

Patiṭṭhahi. Tadā poṭṭhapādo ānando ahosi, rādho pana
ahamevāti.
                    Rādhajātakaṃ aṭṭhamaṃ.
                    ---------------
                      9 Gahapatijātakaṃ
     ubhayaṃ me na khamatīti idaṃ satthā jetavane viharanto ukkaṇṭhitameva
bhikkhuṃ ārabbha kathesi. Kathento ca, mātugāmo nāma
arakkhiyo 1- pāpaṃ katvā yena kenaci upāyena sāmikaṃ vañceti yevāti
vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahamadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe gahapatikule nibbattitvā vayappatto gharāvāsaṃ gaṇhi.
Tassa bhariyā dussīlā gāmabhojakena saddhiṃ anācāraṃ carati.
Bodhisatto taṃ ñatvā pariggaṇhanto carati. Tadā pana antovasse
vappabījesu na pākesu chātakaṃ ahosi. Sassānaṃ gabbhagahaṇakālo
jāto. Sakalagāmavāsino ito māsadvayaccayena sassāni
uddharitvā vīhiṃ dassāmāti ekato hutvā gāmabhojakassa hatthato
ekaṃ jaragoṇaṃ gahetvā maṃsaṃ khādiṃsu. Athekadivasaṃ gāmabhojako
khaṇaṃ oloketvā bodhisattassa bahigatavelāya gehaṃ pāvisi. Tesaṃ
sukhanipannakkhaṇeyeva bodhisatto gāmadvārena anupavisitvā
@Footnote: 1 arakkhikotipi.



The Pali Atthakatha in Roman Character Volume 37 Page 178. http://84000.org/tipitaka/read/attha_page.php?book=37&page=178&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3526&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3526&pagebreak=1#p178


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]