ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 181.

Gehaṃ oloketuṃ na visahi. Sāpi pāpā punapi aticarituṃ nāsakkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā gāmabhojakassa niggahaṇakārako gahapati ahameva
ahosīti.
                    Gahapatijātakaṃ navamaṃ.
                    --------------
                     10 Sādhusīlajātakaṃ
     sarīradabyaṃ vuḍḍhabyanti idaṃ satthā jetavane viharanto aññataraṃ
brāhmaṇaṃ ārabbha kathesi.
     Tassa kira catasso dhītaro ahesuṃ. Tā cattāro janā
patthenti, tesu eko abhirūpo sarīrasampanno, eko vayappatto
mahallako, eko jātisampanno, eko sīlavā. Brāhmaṇo
cintesi dhītaro nivesantena kassa nu kho dātabbā, kiṃ rūpasampannassa
udāhu vayappattajātisampannasīlavantānaṃ aññatarassāti. So
cintentopi ajānitvā imaṃ kāraṇaṃ sammāsambuddho jānissati, taṃ
pucchitvā etesaṃ antare anucchavikassa dassāmīti gandhamālādīni
gāhāpetvā vihāraṃ gantvā satthāraṃ vanditvā ekamantaṃ nisinno
bhagavato ādito paṭṭhāya tamatthaṃ ārocetvā bhante imesu catūsu
janesu kassa dātuṃ vaṭṭatīti pucchi. Satthā pubbepi te paṇḍitā



The Pali Atthakatha in Roman Character Volume 37 Page 181. http://84000.org/tipitaka/read/attha_page.php?book=37&page=181&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3588&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3588&pagebreak=1#p181


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]