ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 188.

Bandhanabhāvampi na jānāpetvā thalapathajalapathādīsu kammāni kātuṃ
detīti sithilaṃ. Duppamuñcanti taṇhālobhavasena hi ekavārampi
uppannaṃ kilesabandhanaṃ bandhanaṭṭhānato kacchapo viya dummocayaṃ hotīti
duppamuñcaṃ. Etampi chetvānāti etaṃ evaṃ daḷhampi kilesabandhanaṃ
ñāṇakhaggena chinditvā ayadāmāni chetvā mattavaravāraṇo viya
pañjare bhinditvā sīhapotako viya dhīrā vatthukāmakilesakāme
ukkārabhūmiyaṃ viya jigucchamānā anapekkhino hutvā kāmasukhaṃ pahāya vajanti
pakkamanti pakkamitvā ca pana himavantaṃ pavisitvā isipabbajjaṃ
pabbajitvā jhānasukhena vītināmentīti attho.
     Evaṃ bodhisatto imaṃ udānaṃ udānetvā aparihīnajjhāno
brahmalokapārāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi.
Saccapariyosāne keci sotāpannā keci sakidāgāmino keci anāgāmino
keci arahantā ahesuṃ. Tadā mātā mahāmāyā ahosi, pitā
suddhodanamahārājā, bhariyā rāhulamātā, putto rāhulo, puttadāraṃ
pahāya nikkhamitvā pabbajitapuriso pana ahamevāti.
                  Bandhanāgārajātakaṃ paṭhamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 37 Page 188. http://84000.org/tipitaka/read/attha_page.php?book=37&page=188&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3711&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3711&pagebreak=1#p188


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]