ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 19.

Paṭṭhāya samaggā sammodamānā sukhasaṃvāsaṃ vasiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
nāgo ca supaṇṇo ca ime dve mahāmattā ahesuṃ, tāpaso pana
ahamevāti.
                    Uragajātakaṃ catutthaṃ.
                     ------------
                     5 Bhaggajātakaṃ 1-
     jīva vassasataṃ bhaggāti idaṃ satthā jetavanasamīpe pasenadikosalaraññā
kārite rājikārāme viharanto attano khipitakaṃ ārabbha kathesi.
     Ekasmiṃ hi divase satthā rājikārāme catuparisamajjhe nisīditvā
dhammaṃ desento khipi. Bhikkhū jīvatu bhante bhagavā, jīvatu sugatoti
uccāsaddaṃ mahāsaddaṃ akaṃsu. Tena saddena dhammakathāya antarāyo
ahosi. Atha kho bhagavā bhikkhū āmantesi api nu kho bhikkhave khipite
jīvāti vutte tappaccayā jīveyya vā mareyya vāti. No hetaṃ
bhanteti. Na hi bhikkhave khipite jīvāti vattabbaṃ, yo vadeyya āpatti
dukkaṭassāti. Tena kho pana samayena manussā bhikkhūnaṃ khipite jīvatha
bhanteti vadanti. Bhikkhū kukkuccāyantā nālapanti. Manussā
ujjhāyanti kathaṃ hi nāma samaṇā sākyaputtiyā jīvatha bhanteti
vuccamānā nālapissanti. Bhagavato tamatthaṃ ārocesuṃ. Gīhī bhikkhave
@Footnote: 1 gaggātipi.



The Pali Atthakatha in Roman Character Volume 37 Page 19. http://84000.org/tipitaka/read/attha_page.php?book=37&page=19&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=372&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=372&pagebreak=1#p19


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]