ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 192.

Attho. Natthi kāyasmi tulyatāti sarīre pamāṇaṃ nāma natthi, yadi
bhaveyya, mahāsarīrā hatthino ceva pasadamigā ca sīhaṃ māreyyuṃ, sīho
haṃsamorādayo khuddakasarīre yeva māreyya. Yadi evaṃ khuddakā yeva
sīhassa bhāyeyyuṃ na mahantā, yasmā panetaṃ natthi tasmā sabbepi
te sīhassa bhāyanti. Sarīravāti bālo mahāsarīropi mahā nāma
na hoti. Tasmā lakuṇḍakabhaddiyo sarīrena khuddakopi, mā taṃ
ñāṇenāpi khuddakoti maññitthāti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne tesu bhikkhūsu keci sotāpannā keci
sakidāgāmino keci anāgāmino keci arahantā ahesuṃ. Tadā rājā
lakuṇḍakabhaddiyo ahosi, so tāya keḷisīlatāya paresaṃ keḷinissayo
jāto. Sakko pana ahamevāti.
                    Keḷisīlajātakaṃ dutiyaṃ.
                       ---------
                     3 Khandhaparittajātakaṃ
     virūpakkhehi me mettanti idaṃ satthā jetavane viharanto aññataraṃ
bhikkhuṃ ārabbha kathesi.
     Taṃ kira jantāgharadvāre kaṭṭhāni phālentaṃ pūtirukkhantarā nikkhamitvā
eko sappo pādaṅguliyaṃ ḍaṃsi. So tattheva mato. Tassa
tathāmatabhāvo sakalavihāre pākaṭo ahosi. Dhammasabhāyaṃ bhikkhū kathaṃ



The Pali Atthakatha in Roman Character Volume 37 Page 192. http://84000.org/tipitaka/read/attha_page.php?book=37&page=192&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3790&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3790&pagebreak=1#p192


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]