ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 197.

Kataparitto atītassa parinibbutassa sabbassāpi buddhassa bhagavato
namo karomi. Namo sattannaṃ sammāsambuddhānanti visesena pana
atīte paṭipāṭiyā parinibbutānaṃ sattannaṃ sammāsambuddhānaṃ namo
karomi, evaṃ namakāraṃ karontāpi sabbabuddhe anussarathāti attho.
     Bodhisatto isigaṇassa imaṃ parittaṃ bandhitvā adāsi.
     Ādito pana paṭṭhāya dvīhi gāthāhi catūsu ahirājakulesu
mettāya dīpitattā odissakaanodissakavasena vā dvinnaṃ mettābhāvanānaṃ
dīpitattā idaṃ parittaṃ idha vuttanti veditabbaṃ. Aññathā 1-
kāraṇaṃ pariyesitabbaṃ.
     Tato paṭṭhāya isigaṇā bodhisattassa ovāde ṭhatvā mettā
bhāvesuṃ buddhaguṇe anussariṃsu. Evaṃ tesu buddhaguṇe anussarantesu
yeva sabbe dīghajātikā paṭikkamiṃsu. Bodhisattopi brahmavihāre
bhāvetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā isigaṇā buddhaparisā ahesuṃ, gaṇasatthā pana ahamevāti.
                   Khandhaparittajātakaṃ tatiyaṃ.
@Footnote: 1 aññaṃ vātipi.



The Pali Atthakatha in Roman Character Volume 37 Page 197. http://84000.org/tipitaka/read/attha_page.php?book=37&page=197&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=3892&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=3892&pagebreak=1#p197


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]