ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 203.

Poso. Nāyaṃ asmāka ruccatīti ayaṃ pāpakacchapo amhākaṃ na
ruccati na khamatīti attho.
     Kacchapassa upari udakaṃ khipitvā sakaṭṭhānameva agamaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā dve macchā dve daharabhikkhū ahesuṃ, kacchapo mahallako,
imassa pana kāraṇassa paccakkhakārikā gaṅgātīre nibbattarukkhadevatā
pana ahamevāti.
                   Gaṅgeyyajātakaṃ pañcamaṃ.
                       --------
                     6 Kuruṅgamigajātakaṃ
     iṅgha vaddhamayaṃ pāsanti idaṃ satthā jetavane viharanto
devadattaṃ ārabbha kathesi.
     Tadā hi satthā devadatto vadhāya parisakkatīti sutvā na
bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi
parisakkati yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kuruṅgamigo hutvā araññe ekassa sarassa avidūre ekasmiṃ gumbe
vāsaṃ kappesi. Tasseva sarassa avidūre ekasmiṃ rukkhagge satapatto
nisīdi. Sarasmiṃ pana kacchapo vāsaṃ kappesi. Evaṃ te tayopi
sahāyā aññamaññaṃ piyasaṃvāsaṃ vasiṃsu. Atheko migaluddako araññe



The Pali Atthakatha in Roman Character Volume 37 Page 203. http://84000.org/tipitaka/read/attha_page.php?book=37&page=203&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4005&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4005&pagebreak=1#p203


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]