ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 206.

Āha. Te tathā akaṃsu.
     Satthā abhisambuddho hutvā dutiyaṃ gāthamāha
        kacchapo pāvisī vāriṃ,    kuruṅgo pāvisī vanaṃ,
        satapatto dumaggamhā     dūre putte apānayīti.
     Tattha apānayīti apānayi gahetvā agamāsīti attho.
     Luddopi taṃ ṭhānaṃ āgantvā kañci apassitvā chinnapasibbakaṃ
gahetvā domanassappatto attano gehaṃ agamāsi. Tepi tayo
sahāyā yāvajīvaṃ vissāsaṃ acchinditvā yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā luddako devadatto ahosi, satapatto sāriputto, kacchapo
moggallāno, kuruṅgamigo pana ahamevāti.
                   Kuruṅgamigajātakaṃ chaṭṭhaṃ.
                       ---------
                      7 Assakajātakaṃ
     ayamassakarājenāti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     So hi bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā kena ukkaṇṭhāpitosīti vutte
purāṇadutiyikāyāti āha. Atha naṃ satthā na idāneva tassā bhikkhu
itthiyā tayi sineho atthi, pubbepi tvaṃ taṃ nissāya mahādukkhaṃ



The Pali Atthakatha in Roman Character Volume 37 Page 206. http://84000.org/tipitaka/read/attha_page.php?book=37&page=206&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4067&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4067&pagebreak=1#p206


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]