ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 210.

Sataguṇena sahassaguṇena kīṭova piyataroti attho.
     Taṃ sutvā assakarājā vippaṭisārī hutvā tattha ṭhito va
kuṇapaṃ nīharāpetvā sīsaṃ nahātvā bodhisattaṃ vanditvā nagaraṃ pavisitvā
aññaṃ aggamahesiṃ katvā dhammena rajjaṃ kāresi. Bodhisattopi
taṃ rājānaṃ ovaditvā nissokaṃ katvā himavantameva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale
patiṭṭhahi. Tadā ubbarī purāṇadutiyikā ahosi, assakarājā
ukkaṇṭhito bhikkhu, māṇavo sāriputto, tāpaso pana ahamevāti.
                    Assakajātakaṃ sattamaṃ.
                       ---------
                      8 Suṃsumārajātakaṃ
     alametehi ambehīti idaṃ satthā veḷuvane viharanto devadattassa
vadhāya parisakkanaṃ ārabbha kathesi.
     Tadā hi satthā devadatto vadhāya parisakkatīti sutvā na
bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi
parisakkati yeva, santāsamattaṃ pana kātuṃ nāsakkhīti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese kapiyoniyaṃ nibbattitvā nāgabalo thāmasampanno



The Pali Atthakatha in Roman Character Volume 37 Page 210. http://84000.org/tipitaka/read/attha_page.php?book=37&page=210&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4149&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4149&pagebreak=1#p210


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]