ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 213.

Attano nivāsanaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā suṃsumāro devadatto ahosi, suṃsumārī ciñcamāṇavikā, kapirājā
pana ahamevāti.
                   Suṃsumārajātakaṃ aṭṭhamaṃ.
                      ----------
                     9 Kakkarajātakaṃ 1-
     diṭṭhā mayā vane rukkhāti idaṃ satthā jetavane viharanto
dhammasenāpatisāriputtassa saddhivihārikaṃ daharabhikkhuṃ ārabbha kathesi.
     So kira attano sarīrassa guttikamme cheko ahosi.
Sarīrassa me sukhaṃ na bhaveyyāti bhayena atisītaṃ atiuṇhaṃ paribhogaṃ
na karoti, sītuṇhehi sarīraṃ kilameyyāti bhayena bahi na nikkhamati,
atikilinnauttaṇḍulādīni na bhuñjati. Tassa sarīraguttikusalatā
saṅghamajjhe pākaṭā jātā. Dhammasabhāyaṃ bhikkhū kathaṃ samuṭṭhāpesuṃ
āvuso asukadaharo kira sarīraguttikamme chekoti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave ayaṃ daharo idāneva sarīraguttikamme
cheko, pubbepi cheko yeva ahosīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
@Footnote: 1 kakarajātakantipi .pe.



The Pali Atthakatha in Roman Character Volume 37 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=37&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4211&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4211&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]