ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 215.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā luddako devadatto ahosi, kakkaro kāyaguttikusalo daharabhikkhu,
tassa pana kāraṇassa paccakkhakārikā rukkhadevatā pana ahamevāti.
                    Kakkarajātakaṃ navamaṃ.
                        -------
                     10 Kandagalakajātakaṃ
     ambho ko nāmayaṃ rukkhoti idaṃ satthā veḷuvane viharanto
sugatālayaṃ ārabbha kathesi.
     Tadā hi satthā devadatto sugatālayaṃ akāsīti sutvā na
bhikkhave idāneva devadatto mayhaṃ anukaronto vināsaṃ patto
pubbepi pāpuṇi yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese rukkhakoṭṭakasakuṇayoniyaṃ nibbatti. Khadiravane gocaraṃ
gaṇhi. Khadiravaniyotissa nāmaṃ ahosi. Tasseko kandagalako
nāma sahāyo ahosi. So pātalibhaddakavane gocaraṃ gaṇhati.
So ekadivasaṃ khadiravaniyassa santikaṃ agamāsi. Khadiravaniyo sahāyo
me āgatoti kandagalakaṃ gahetvā khadiravanaṃ pavisitvā khadirakhandhaṃ
tuṇḍena paharitvā rukkhato pāṇake nīharitvā adāsi. Kandagalako
dinnadinne madhurapūve viya chinditvā khādi. Tassa khādantasseva
māno uppajji ayampi rukkhakoṭṭakayoniyaṃ nibbatto ahampi, kiṃ



The Pali Atthakatha in Roman Character Volume 37 Page 215. http://84000.org/tipitaka/read/attha_page.php?book=37&page=215&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4252&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4252&pagebreak=1#p215


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]