ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 222.

Puggalaṃ niyyamo yogo ciṇṇacaraṇaṃ na tāyati na rakkhatīti.
    Athassa vacanaṃ sutvā brāhmaṇo dutiyaṃ gāthamāha
         dvayaṃ yācanako tāta   somadatta nigacchati
         alābhaṃ dhanalābhaṃ vā,   evaṃdhammā hi yācanāti.
     Tattha evaṃdhammā hi yācanāti yācanā hi evaṃsabhāvāti.
     Satthā na bhikkhave loḷudāyī idāneva sārajjabahulo pubbepi
sārajjabahuloti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
somadattassa pitā loḷudāyī ahosi, somadatto pana ahamevāti.
                   Somadattajātakaṃ paṭhamaṃ.
                       --------
                    2 Ucchiṭṭhabhattajātakaṃ
     añño uparimo vaṇṇoti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     So hi bhikkhu satthārā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
puṭṭho saccanti vatvā ko taṃ ukkaṇṭhāpesīti vutte purāṇadutiyikāti
āha. Atha naṃ satthā bhikkhu ayante itthī anatthakārikā pubbepi
attano jārassa ucchiṭṭhakaṃ bhojesīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ bhikkhaṃ caritvā jīvitakappake kapaṇe naṭakakule nibbattetvā
vayappatto duggato durūpako hutvā bhikkhaṃ caritvā jīvitaṃ kappesi.



The Pali Atthakatha in Roman Character Volume 37 Page 222. http://84000.org/tipitaka/read/attha_page.php?book=37&page=222&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4373&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4373&pagebreak=1#p222


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]