ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 225.

Brāhmaṇo ubhopi yathā na punevarūpaṃ pāpaṃ karonti, tajjanapothanehi
tathā sikkhāpetvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhito sotāpattiphale patiṭṭhahi.
Tadā brāhmaṇī purāṇadutiyikā ahosi, brāhmaṇo ukkaṇṭhito,
naṭaputto pana ahamevāti.
                  Ucchiṭṭhabhattajātakaṃ dutiyaṃ.
                       ---------
                      3 Bharujātakaṃ 1-
     isīnamantaraṃ katvāti idaṃ satthā jetavane viharanto kosalarājānaṃ
ārabbha kathesi.
     Bhagavato hi bhikkhusaṅghassa ca lābhasakkāro mahā ahosi.
Yathāha, tena kho pana samayena bhagavā sakkato hoti garukato
mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ, bhikkhusaṅghopi kho sakkato hoti garukato mānito
pūjito apacito  lābhī cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ, aññatitthiyā pana paribbājakā na sakkatā honti na
garukatā na mānitā na pūjitā na apacitā na lābhino cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānanti. Te evaṃ parihīnalābhasakkārā
@Footnote: 1 kurujātakantipi .pe.



The Pali Atthakatha in Roman Character Volume 37 Page 225. http://84000.org/tipitaka/read/attha_page.php?book=37&page=225&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4435&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4435&pagebreak=1#p225


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]