ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 230.

Bhāseyya. Ye hi tattha bharurañño lañcaṃ gaṇhantassa ayuttaṃ etaṃ
katanti paṭikkosantā saccūpasaṃhitaṃ giraṃ bhāsiṃsu, tesaṃ ṭhitaṭṭhānaṃ
nālikeradīpe ajjāpi dīpakasahassaṃ paññāyatīti.
     Satthā imaṃ dhammadesanaṃ āharitvā mahārāja chandāgatikena nāma
na bhavitabbaṃ, dve pabbajitagaṇe kalahaṃ kāretuṃ na vaṭṭatīti vatvā
jātakaṃ samodhānesi. Ahaṃ tena samayena jeṭṭhakaisi ahosinti.
Rājā tathāgatassa bhattakiccaṃ katvā gatakāle manusse pesetvā
titthiyārāmaṃ viddhaṃsāpesi. Titthiyā appatiṭṭhā ahesunti.
                    Bharurājajātakaṃ tatiyaṃ.
                       ---------
                      4 Puṇṇanadījātakaṃ
     puṇṇaṃ nadinti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kakesi.
     Ekasmiṃ hi divase dhammasabhāyaṃ bhikkhū tathāgatassa paññaṃ ārabbha
kathaṃ samuṭṭhāpesuṃ āvuso sammāsambuddho mahāpañño puthupañño
hāsapañño javanapañño tikkhapañño nibbedhikapañño upāyapaññāya
samannāgatoti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na
bhikkhave idāneva pubbepi tathāgato paññavā upāyakusalo yevāti
vatvā atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 37 Page 230. http://84000.org/tipitaka/read/attha_page.php?book=37&page=230&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4539&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4539&pagebreak=1#p230


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]