ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 233.

Haṃsādīnaṃ maṃsāni labhitvā kasmā maṃ na sarissati yevāti attho.
Asati yeva pāpiyāti yaṃ vā taṃ vā labhitvā saraṇaṃ nāma sundaraṃ,
lokasmiṃ pana asati yeva pāpiyā, asatikāraṇaṃ 1- yeva hīnaṃ lāmakaṃ,
tañca amhākaṃ rañño natthi, sarati maṃ rājā, āgamanaṃ me paccāsiṃsati,
tasmā gamissāmīti.
     Yānaṃ yojāpetvā gantvā rājānaṃ passi. Rājā tussitvā
purohitaṭṭhāne yeva patiṭṭhāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
rājā ānando ahosi, purohito pana ahamevāti.
                   Puṇṇanadījātakaṃ catutthaṃ.
                      ----------
                      5 Kacchapajātakaṃ
     avadhi vata attānanti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi. Vatthu mahātakkārijātake āvibhavissati.
     Tadā pana satthā na bhikkhave kokāliko idāneva vācāya
hato pubbepi vācāya hato yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
amaccakule nibbattitvā vayappatto tassa atthadhammānusāsako
@Footnote: 1 asaraṇantipi.



The Pali Atthakatha in Roman Character Volume 37 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=37&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4601&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4601&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]