ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 236.

Gatanti evaṃ kacchapaṃ jīvitakkhayaṃ pattanti.
     Rājā maṃ sandhāya bhāsatīti ñatvā amhe sandhāya kathesi
paṇḍitāti āha. Bodhisatto mahārāja tvaṃ vā hotu añño
vā yo koci pamāṇātikkantaṃ bhāsento evarūpaṃ byasanaṃ pāpuṇātīti
pākaṭaṃ katvā kathesi. Rājā tato paṭṭhāya viramitvā mandabhāṇī
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā kacchapo kokāliko ahosi, dve haṃsapotakā dve mahātherā,
rājā ānando, amaccapaṇḍito pana ahamevāti.
                    Kacchapajātakaṃ pañcamaṃ.
                       ---------
                       6 Macchajātakaṃ
     na māyamaggi tapatīti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     Tañhi bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
pucchitvā saccaṃ bhanteti vutte kena ukkaṇṭhāpitosīti puṭṭho
purāṇadutiyikāyāti āha. Atha naṃ satthā ayaṃ te bhikkhu itthī
anatthakārikā, pubbepi tvaṃ etaṃ nissāya sūlena vijjhitvā aṅgāresu
pacitvā khāditabbataṃ patto paṇḍite nissāya jīvitaṃ labhīti vatvā
atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 37 Page 236. http://84000.org/tipitaka/read/attha_page.php?book=37&page=236&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4662&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4662&pagebreak=1#p236


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]