ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 238.

Paridevati. Atha vā kāmeti hetuvacane bhummaṃ, kāmahetu macchiṃ
anubandhamāno nāma kvaci tumhādisehi haññatīti paridevati.
     Tasmiṃ khaṇe bodhisatto nadītīraṃ gato tassa macchassa paridevitaṃ
sutvā kevaṭṭe upasaṅkamitvā taṃ macchaṃ moceti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale
patiṭṭhahi. Tadā macchī purāṇadutiyikā ahosi, ukkaṇṭhitabhikkhu
maccho, purohito pana ahamevāti.
                     Macchajātakaṃ chaṭṭhaṃ.
                        -------
                      7 Seggujātakaṃ
     sabbo lokoti idaṃ satthā jetavane viharanto ekaṃ paṇṇikaṃ
upāsakaṃ ārabbha kathesi. Vatthu ekanipāte vitthāritameva.
     Idhāpi satthā taṃ upāsakaṃ kiṃ  upāsaka cirassaṃ āgatosīti
pucchi. Dhītā me bhante niccaṃ hasitamukhī, tamahaṃ   vīmaṃsitvā
ekassa kuladārakassa adāsiṃ, tattha itikattabbatāya tumhākaṃ
dassanāya āgantuṃ okāsaṃ na labhinti āha. Atha naṃ satthā
na kho upāsaka idāneva sā sīlavatī pubbepi sīlavatī, tvañca
na idāneva taṃ vīmaṃsasi pubbepi vīmaṃsasi yevāti vatvā atītaṃ
āhari.



The Pali Atthakatha in Roman Character Volume 37 Page 238. http://84000.org/tipitaka/read/attha_page.php?book=37&page=238&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4703&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4703&pagebreak=1#p238


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]