ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 240.

               Sā kassa kandāmi vanassa majjhe,
               yo tāyitā so sahasā karotīti.
     Sā heṭṭhā kathitā yeva.
     Iti so paṇṇiko tadā dhītaraṃ vīmaṃsitvā gehaṃ netvā
kuladārakassa datvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne paṇṇikaupāsako sotāpattiphale
patiṭṭhahi. Tadā dhītā dhītā yeva, pitā pitā yeva ahosi.
Tassa pana kāraṇassa paccakkhakārī rukkhadevatā pana ahamevāti.
                    Seggujātakaṃ sattamaṃ.
                       --------
                     8 Kūṭavāṇijajātakaṃ
     saṭhassa sātheyyamidanti idaṃ satthā jetavane viharanto ekaṃ
kūṭavāṇijaṃ ārabbha kathesi.
     Sāvatthivāsino hi kūṭavāṇijo ca paṇḍitavāṇijo ca dve
janā pattikā hutvā pañcasakaṭasatāni bhaṇḍassa pūretvā pubbantato
aparantaṃ vicaramānā vohāraṃ katvā bahulābhaṃ labhitvā sāvatthiṃ
paccāgamiṃsu. Paṇḍitavāṇijo kūṭavāṇijaṃ āha samma bhaṇḍaṃ
bhājemāti. Kūṭavāṇijo ayaṃ dīgharattaṃ dukkhaseyyāya dubbhojanena
kilamanto attano ghare nānaggarasabhattaṃ bhuñjitvā ajīrakena marissati,



The Pali Atthakatha in Roman Character Volume 37 Page 240. http://84000.org/tipitaka/read/attha_page.php?book=37&page=240&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4744&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4744&pagebreak=1#p240


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]