ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 244.

Kūṭoti maññasi, tādisassa pana kūṭassa imasmiṃ loke bahukūṭā
santi. Kūṭassa 1- kūṭapaṭikūṭānaṃ etaṃ nāmaṃ. Kūṭassa paṭikūṭā
nāma santīti vuttaṃ hoti. Bhavati paro nikatino nikatyāti
nikatino nekatikassa vañcanakārakassa puggalassa nikatyā aparo
nikatikārako vañcanakapuriso bhavati yeva. Dehi puttanaṭṭha phālanaṭṭhassa
phālanti ambho naṭṭhaputtapurisa etassa naṭṭhaphālassa phāle dehi.
Mā te puttamahāsi phālanaṭṭhoti sace hissa phālaṃ na dassasi,
puttante harissati, tante esa mā haratu, phālamassa dehīti.
     Demi sāmi, sace me puttaṃ detīti. Demi sāmi, sace
phāle me detīti. Evaṃ naṭṭhaputto puttaṃ naṭṭhaphālo ca phālaṃ
paṭilabhitvā ubhopi yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā kūṭavāṇijo idāni kūṭavāṇijo, paṇḍitavāṇijo paṇḍitavāṇijo
yeva, vinicchayāmacco pana ahamevāti.
                   Kūṭavāṇijajātakaṃ aṭṭhamaṃ.
@Footnote: 1 kūṭassa kūṭātipi.



The Pali Atthakatha in Roman Character Volume 37 Page 244. http://84000.org/tipitaka/read/attha_page.php?book=37&page=244&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4826&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4826&pagebreak=1#p244


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]