ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 247.

Tatthāti tesu dvīsu gharasāmikesu ekoti mātugāmaṃ sandhāya vadati
tattha. Veṇikatoti kataveṇi nānappakārena saṇṭhāpitakesakalāpoti
attho. Atho aṅkitakaṇṇakoti atha sveva viddhakaṇṇo chiddakaṇṇoti
lambakaṇṇataṃ sandhāyāha. Kīto dhanena bahunāti so panesa
amassuko lambatthano veṇikato aṅkitakaṇṇo mātāpitūnaṃ bahudhanaṃ
datvā kīto maṇḍitvā pasādhetvā yānaṃ āropetvā gahetvā
mahantena parivārena gharaṃ ānīto. So taṃ vitudate jananti so
gahapati āgatakālato paṭṭhāya tasmiṃ gehe dāsakammakarādigehajanaṃ
are duṭṭhadāsa duṭṭhadāsi idaṃ karosi idaṃ na karosīti mukhasattīhi
vitudati sāmiko viya hutvā mahājanaṃ vicāresi. Evaṃ tāva
manussalokaṃ ativiya ayuttanti manussalokaṃ garahati.
     Taṃ sutvā sabbe vānarā mā kathetha, asotabbayuttakaṃ assumhāti
ubhohi hatthehi kaṇṇe daḷhaṃ pidahiṃsu. Imasmiṃ ṭhāne amhehi
idaṃ ayuttaṃ sutanti taṃ ṭhānampi garahitvā aññattha agamaṃsu.
So piṭṭhipāsāṇo garahitapiṭṭhipāsāṇo yeva kira nāma jāto.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā vānaragaṇā buddhaparisā ahesuṃ, vānarindo pana ahamevāti.
                    Garahitajātakaṃ navamaṃ.
                       --------



The Pali Atthakatha in Roman Character Volume 37 Page 247. http://84000.org/tipitaka/read/attha_page.php?book=37&page=247&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=4883&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=4883&pagebreak=1#p247


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]