ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 260.

Jātosīti pucchi. So taṃ ācikkhanto imaṃ gāthamāha
     arako hutvā mettacittaṃ    satta vassāni bhāvayiṃ,
     satta kappe brahmaloke,   tasmā akkodhano ahanti.
     Tassattho ahaṃ mahārāja arako nāma tāpaso hutvā satta
vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe brahmaloke
vasiṃ, svāhaṃ dīgharattaṃ mettābhāvanāya āciṇṇapariciṇṇatāya
akkodhano jātoti.
     Evaṃ chattapāṇinā attano catūsu aṅgesu kathitesu rājā
parisāya iṅgitasaññaṃ adāsi. Taṃ khaṇaññeva amaccā ca
brāhmaṇagahapatikādayo ca uṭṭhahitvā are lañcakhādaka duṭṭhacora tvaṃ
lañcaṃ alabhitvā paṇḍitaṃ māretukāmo jātoti kāḷakaṃ hatthapādesu
gahetvā rājanivesanā otaritvā gahitagahitehi pāsāṇamuggarehi
sīsaṃ bhinditvā jīvitakkhayaṃ pāpetvā pādesu gahetvā kaḍḍhantā
saṅkāraṭṭhānesu chaḍḍesuṃ. Tato paṭṭhāya rājā dhammena rajjaṃ
kārento yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
kāḷako senāpati devadatto ahosi, chattapāṇikappako sāriputto,
dhammaddhajo pana ahamevāti.
                   Dhammaddhajajātakaṃ dasamaṃ.
                 Bīraṇatthambhakavaggo sattamo.
                     ------------



The Pali Atthakatha in Roman Character Volume 37 Page 260. http://84000.org/tipitaka/read/attha_page.php?book=37&page=260&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5153&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5153&pagebreak=1#p260


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]