ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 274.

     Tattha guṇā paramabhaddakāti yassete bhaddakā cattāro rāsaṭṭhena
piṇḍaṭṭhena guṇā na vijjanti so paccāmittaṃ atikkamituṃ na
sakkotīti. Sesamettha sabbaṃ heṭṭhā kumbhīlajātake vuttanayameva saddhiṃ
samodhānenāti.
                    Kumbhīlajātakaṃ catutthaṃ.
                       --------
                     5 Khantivaṇṇanajātakaṃ
     atthi me puriso devāti idaṃ satthā jetavane viharanto
kosalarājānaṃ ārabbha kathesi.
     Tassa kireko bahuppakāro amacco antepure padussi. Rājā
upakārako meti ñatvāpi adhivāsetvā satthu ārocesi. Satthā
purāṇakarājānopi mahārāja evaṃ adhivāsesuṃ yevāti vatvā tena
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko amacco
tassa antepure padussi. Amaccassāpi sevako tassa gehe padussi.
So tassa aparādhaṃ adhivāsetuṃ asakkonto taṃ ādāya rañño santikaṃ
gantvā deva eko me upaṭṭhāko sabbakiccakārako, so mayhaṃ
gehe padussi, tassa kiṃ kātuṃ vaṭṭatīti pucchanto paṭhamaṃ gāthamāha
        atthi me puriso deva     sabbakiccesu byāvaṭo,
        tassa cekoparādhatthi,     tattha tvaṃ kinti maññasīti.



The Pali Atthakatha in Roman Character Volume 37 Page 274. http://84000.org/tipitaka/read/attha_page.php?book=37&page=274&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5438&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5438&pagebreak=1#p274


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]