ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 275.

     Tattha tassa cekoparādhatthīti tassa ca purisassa eko aparādho
atthi. Tattha tvaṃ kinti maññasīti tattha tassa purisassa aparādhe
tvaṃ kiṃ kātabbanti maññasi, yathā te cittaṃ upajjati tadanurūpamassa
daṇḍaṃ panehīti dīpeti.
      Taṃ sutvā rājā dutiyaṃ gāthamāha
         amhākaṃ atthi puriso     ediso idha vijjati,
         dullabho aṅgasampanno,   khanti asmāka ruccatīti.
     Tassattho amhākampi rājūnaṃ sataṃ ediso bahuppakāro agāre
dussanakapuriso atthi. So ca kho idha vijjati idānipi idheva
saṃvijjati, mayaṃ rājānopi samānā tassa bahuppakārataṃ sandhāya
adhivāsema, tuyhaṃ pana araññopi sato adhivāsanabhāro 1- jāto.
Aṅgasampannoti sabbaguṇakoṭṭhāsehi samannāgato puriso nāma dullabho, tena
kāraṇena amhākaṃ evarūpesu ṭhānesu adhivāsanakhanti yeva ruccatīti.
     Amacco attānaṃ sandhāya rañño 2- vuttabhāvaṃ ñatvā tato
paṭṭhāya antepure padussituṃ na visahi. Sopissa sevako rañño
ārocitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ na visahi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
ahameva bārāṇasirājā ahosinti. Sopi amacco rañño satthu
kathitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ nāsakkhīti.
                  Khantivaṇṇanajātakaṃ pañcamaṃ.
@Footnote: 1 adhivāsanaṃ bhārotipi   2 raññātipi.



The Pali Atthakatha in Roman Character Volume 37 Page 275. http://84000.org/tipitaka/read/attha_page.php?book=37&page=275&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5458&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5458&pagebreak=1#p275


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]