ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 282.

Gūthapāṇako koṇḍo ahosi, vāraṇo so bhikkhu, taṃ kāraṇaṃ paccakkhato
disvā tasmiṃ vanasaṇḍe nibbattadevatā pana ahamevāti.
                   Gūthapāṇakajātakaṃ sattamaṃ.
                      -----------
                      8 Kāmanītajātakaṃ
     tayo girinti idaṃ satthā jetavane viharanto kāmanītabrāhmaṇaṃ
nāma ārabbha kathesi.
     Vatthu paccuppannañca atītañca dvādasanipāte kāmajātake
āvibhavissati.
     Tesu pana dvīsu rājaputtesu jeṭṭhako āgantvā bārāṇasiyaṃ
rājā ahosi. Kaniṭṭho uparājā. Tesu rājā vatthukāmakilesakāmesu
atitto dhanalolo 1- ahosi. Tadā bodhisatto sakko devarājā
hutvā jambudīpaṃ olokento tassa rañño dvīsupi kāmesu atittabhāvaṃ
ñatvā imaṃ rājānaṃ niggahetvā lajjāpessāmīti brāhmaṇamāṇavakavaṇṇena
āgantvā rājānaṃ passi. Raññā ca kenatthena
āgatosi māṇavāti vutte ahaṃ mahārāja tīṇi nagarāni passāmi
khemāni subhikkhāni pahūtahatthiassarathapattihiraññasuvaṇṇālaṅkārabharitāni,
sakkā pana tāni appakeneva balena gaṇhituṃ, ahante tāni gahetvā
dātuṃ āgatoti āha. Kadā gacchāma māṇavāti vutte sve
@Footnote: 1 dhanalobhotipi.



The Pali Atthakatha in Roman Character Volume 37 Page 282. http://84000.org/tipitaka/read/attha_page.php?book=37&page=282&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5601&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5601&pagebreak=1#p282


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]