ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 287.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā kāmanītabrāhmaṇo ahosi, sakko pana ahamevāti.
                   Kāmanītajātakaṃ aṭṭhamaṃ.
                      ----------
                      9 Palāyijātakaṃ
     gajaggameghebhīti idaṃ satthā jetavane viharanto palāyiparibbājakaṃ
ārabbha kathesi.
     So kira vādatthāya sakalajambudīpaṃ vicaritvā kiñci paṭivādaṃ
alabhitvā anupubbena sāvatthiṃ patvā atthi nu kho koci mayā
saddhiṃ vādaṃ kātuṃ samatthoti manusse pucchi. Manussā tādisānaṃ
sahassenapi saddhiṃ vādaṃ kātuṃ samattho sabbaññū dipadānaṃ aggo
mahāgotamo dhammissaro parappavādamaddano, sakalepi jambudīpe
uppanno parappavādo taṃ bhagavantaṃ atikkamituṃ samattho natthi,
velantaṃ patvā samuddaūmiyo viya hi sabbe vādā tassa pādamūlampi
patvā cuṇṇavicuṇṇā hontīti buddhaguṇe kathesuṃ. Paribbājako
kahaṃ pana so etarahīti pucchitvā jetavaneti sutvā idānissa vādaṃ
āropessāmīti mahājanaparivuto jetavanaṃ gacchanto jetena pana
rājakumārena navakoṭidhanaṃ vissajjetvā kāritaṃ jetavanadvārakoṭṭhakaṃ
disvā va ayaṃ samaṇassa gotamassa vasanapāsādoti pucchitvā
dvārakoṭṭhako ayanti sutvā dvārakoṭṭhako tāva evarūpo,



The Pali Atthakatha in Roman Character Volume 37 Page 287. http://84000.org/tipitaka/read/attha_page.php?book=37&page=287&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5704&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5704&pagebreak=1#p287


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]