ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 290.

Rañño nivesanaṃ kīdisaṃ bhavissatīti vatvā vejayantapāsādasadisanti
sutvā evaṃ yasasampannena raññā saddhiṃ yujjhituṃ na sakkhissāmāti
dvārakoṭṭhakaṃ disvā nivattetvā palāyitvā bārāṇasimeva
agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā bārāṇasirājā palāyiparibbājako ahosi, takkasilarājā pana
ahamevāti.
                    Palāyijātakaṃ navamaṃ.
                       --------
                    10 Dutiyapalāyijātakaṃ
     dhajamaparimitanti idaṃ satthā jetavane viharanto palāyiparibbājakaṃ
ārabbha kathesi.
     Imasmiṃ pana vatthusmiṃ sopi paribbājako jetavanaṃ pāvisi.
Tasmiṃ khaṇe satthā mahājanaparivuto alaṅkatadhammāsane nisinno
manosilātale sīhanādaṃ nadanto sīhapotako viya dhammaṃ desesi.
Paribbājako dasabalassa brahmasarīrapaṭibhāgaṃ rūpaṃ puṇṇacandasassirikaṃ
mukhaṃ suvaṇṇapaṭṭasadisaṃ nalātañca disvā ko evarūpaṃ purisuttamaṃ
jinituṃ sakkhissatīti vatvā nivattitvā parisantaraṃ apavisitvā 1- palāyi.
Mahājano taṃ anubandhitvā nivattitvā satthu taṃ pavattiṃ ārocesi.
@Footnote: 1 pavisitvātipi.



The Pali Atthakatha in Roman Character Volume 37 Page 290. http://84000.org/tipitaka/read/attha_page.php?book=37&page=290&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5764&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5764&pagebreak=1#p290


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]