ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 299.

Tena sutena khāditattā anariyoti vuccati. Upāhanūpamoti 1-
upāhanūpātāpitasadisoti 2- vuccatīti ayamettha attho.
     Rājā tuṭṭho bodhisattassa mahantaṃ yasaṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā antevāsiko devadatto ahosi, ācariyo pana ahamevāti.
                    Upāhanajātakaṃ paṭhamaṃ.
                        -------
                      2 Vīṇāthūṇajātakaṃ
     ekacintito ayamatthoti idaṃ satthā jetavane viharanto aññataraṃ
kumārikaṃ ārabbha kathesi.
     Sā kirekā sāvatthiyaṃ seṭṭhidhītā attano gehe usabharājassa
sakkāraṃ kariyamānaṃ disvā dhātiṃ pucchi amma ko nāmesa evaṃ
sakkāraṃ labhatīti. Usabharājā nāma ammāti. Puna sā ekadivasaṃ
vātapāne ṭhatvā antaravīthiyaṃ olokentī ekaṃ khujjaṃ disvā cintesi
gunnaṃ antare jeṭṭhakassa piṭṭhiyaṃ kakudhaṃ hoti, manussajeṭṭhakassāpi
tena bhavitabbaṃ, ayaṃ manussesu purisūsabho bhavissati, etassa mayā
pādaparicārikāya bhavituṃ vaṭṭatīti. Sā dāsiṃ pesetvā seṭṭhidhītā
tayā saddhiṃ gantukāmā, asukaṭṭhānaṃ kira gantvā tiṭṭhāti tassa
ārocetvā sārabhaṇḍakaṃ ādāya aññātakavesena pāsādā otaritvā
@Footnote: 1 dupāhanūpamotītipi .  2 dupāhanūpatāpi tassa anariyotipi.



The Pali Atthakatha in Roman Character Volume 37 Page 299. http://84000.org/tipitaka/read/attha_page.php?book=37&page=299&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5918&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5918&pagebreak=1#p299


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]