ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 302.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā seṭṭhidhītā ayameva seṭṭhidhītā ahosi, bārāṇasiseṭṭhī pana
ahamevāti.
                    Vīṇāthūṇajātakaṃ dutiyaṃ.
                       --------
                      3 Vikaṇṇakajātakaṃ
     kāmaṃ yahiṃ icchasi tena gacchāti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     So hi dhammasabhaṃ ānīto, saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosītaṃ
satthārā puṭṭho saccanti vatvā kasmā ukkaṇṭhitosīti vutte
kāmaguṇakāraṇāti āha. Atha naṃ satthā kāmaguṇā nāmete
bhikkhu vikaṇṇakasallasadisā sakiṃ hadaye patiṭṭhaṃ labhamānā vikaṇṇakaṃ
viya paviṭṭhaṃ suṃsumāraṃ maraṇameva pāpentīti vatvā atītaṃ āhari.
     Atīte bodhisatto bārāṇasiyaṃ dhammena rajjaṃ kārento ekadivasaṃ
uyyānaṃ gantvā pokkharaṇitīraṃ sampāpuṇi. Naccagītādīsu kusalā
naccagītāni payojesuṃ. Pokkharaṇiyaṃ macchakacchapā gītasaddasmiṃ
lolatāya sannipatitvā raññā saddhiṃ gacchanti. Rājā
tālakhandhappamāṇaṃ macchaghaṭaṃ disvā kinnu kho ime macchā mayā saddhiṃ
yeva carantīti amacce pucchi. Amaccā ete devaṃ upaṭṭhahantīti
āhaṃsu. Rājā etepi kira maṃ upaṭṭhahantīti tussitvā tesaṃ



The Pali Atthakatha in Roman Character Volume 37 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=37&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=5979&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=5979&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]