ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 304.

Anubandhamānoti tvaṃ bherivāditasaññāya bhatte diyyamāne lolo
hutvā khādanatthāya macche anubandhamāno tena savāditena bhattena
hato, gataṭṭhānepi te jīvitaṃ natthīti.
     So attano vasanaṭṭhānaṃ patvā jīvitakkhayaṃ patto.
     Satthā imaṃ dassetvā abhisambuddho hutvā dutiyaṃ gāthamāha
                 evampi lokāmisaṃ opatanto
                 vihaññati cittavasānuvattī,
                 so haññati ñātisakhāna majjhe,
                 macchānugo soriva suṃsumāroti.
     Tattha lokāmisanti  pañca kāmaguṇā, te hi loko iṭṭhato
kantato manāpato gaṇhāti, tasmā lokāmisanti vuccanti 1-.
Opatantoti taṃ lokāmisaṃ anuvattanto kilesavasena cittavasānuvattī
puggalo vihaññati kilamati vināsaṃ pāpuṇāti. So haññatīti so
evarūpo puggalo ñātīnañca sakhānañca majjhepi vikaṇṇakena viddho
macchānugo suṃsumāro viya pañca kāmaguṇe manāpāti gahetvā
haññati vihaññati kilamati mahāvināsaṃ pāpuṇāti yevāti.
     Evaṃ satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhāsi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā bārāṇasirājā pana ahamevāti.
                    Vikaṇṇakajātakaṃ tatiyaṃ.
@Footnote: 1 vuccatītipi.



The Pali Atthakatha in Roman Character Volume 37 Page 304. http://84000.org/tipitaka/read/attha_page.php?book=37&page=304&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6020&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6020&pagebreak=1#p304


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]