ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 308.

     Iti so imāya gāthāya paridevitvā araññe ekakova
vasitvā pitu accayena gantvā rajjaṃ gaṇhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
rājaputto ca rājadhītā ca ime dve janā ahesuṃ, tāpaso pana
ahamevāti.
                   Asitābhujātakaṃ catutthaṃ.
                     ------------
                      5 Vacchanakhajātakaṃ
     sukhā gharā vacchanakhāti idaṃ satthā jetavane viharanto rojamallaṃ
ārabbha kathesi.
     So kirāyasmato ānandassa gihisahāyo. So ekadivasaṃ
tassa āgamanatthāya therassa sāsanaṃ pāhesi. Thero satthāraṃ
āpucchitvā agamāsi. So theraṃ nānaggarasabhojanaṃ bhojetvā
ekamantaṃ nisinno therena saddhiṃ paṭisanthāraṃ katvā theraṃ gihibhogehi
kāmaguṇehi nimantento bhante ānanda mama gehe pahūtaṃ saviññāṇakaṃ
aviññāṇakaṃ ratanaṃ, imaṃ majjhe bhinditvā tuyhaṃ dammi, ehi,
ubhopi agāraṃ ajjhāvasissāmāti. Thero tassa kāmaguṇesu
ādīnavaṃ kathetvā uṭṭhāyāsanā vihāraṃ gantvā diṭṭho te ānanda
rojoti sattharā pucchito āma bhanteti vatvā kimassa kathesīti
vutte bhante maṃ rojo gharāvāsena nimantesi, athassāhaṃ gharāvāse



The Pali Atthakatha in Roman Character Volume 37 Page 308. http://84000.org/tipitaka/read/attha_page.php?book=37&page=308&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6100&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6100&pagebreak=1#p308


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]