ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 311.

Akaraṇe sati tāya tāya parihāniyā chiddaṃ karaṇe sati niccameva
kātabbato durabhisambhavaṃ durārādhanīyaṃ niccaṃ karontassāpi taṃ
durabhisambhavameva duppūraṃ gharāvāsaṃ ahaṃ nipparitasso hutvā
ajjhāvasissāmīti taṃ ko paṭipajjissatīti.
     Evaṃ mahāsatto gharāvāsassa dosaṃ kathetvā uyyānameva
agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
bārāṇasiseṭṭhī rojo mallo ahosi, vacchanakhaparibbājako pana
ahamevāti.
                   Vacchanakhajātakaṃ pañcamaṃ.
                      ----------
                       6 Bakajātakaṃ
     bhaddako vatāyaṃ pakkhīti idaṃ satthā jetavane viharanto ekaṃ
kuhakaṃ ārabbha kathesi.
     Taṃ hi satthā ānetvā dassitaṃ disvā na bhikkhave idāneva
kuhako, pubbepesa kuhako yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese ekasmiṃ sare maccho hutvā mahāparivāro vasi.
Atheko bako macche khādissāmīti sarassa āsannaṭṭhāne sīsaṃ
pātetvā pakkhe pasāretvā mandamando macche olokento



The Pali Atthakatha in Roman Character Volume 37 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=37&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6162&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6162&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]