ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 312.

Aṭṭhāsi tesaṃ pamādaṃ āgamayamāno. Tasmiṃ khaṇe bodhisatto
macchagaṇaparivuto gocaraṃ gaṇhanto taṃ ṭhānaṃ pāpuṇi. Macchagaṇo
taṃ bakaṃ passitvā paṭhamaṃ gāthamāha
         bhaddako vatāyaṃ pakkhī    dijo kumudasannibho
         vūpasantehi pakkhehi     mandamandova jhāyatīti.
     Tattha mandamandova jhāyatīti abalabalo viya hutvā kiñci
ajānanto viya ekakova jhāyatīti.
     Atha naṃ bodhisatto oloketvā dutiyaṃ gāthamāha
         nāssa sīlaṃ vijānātha    anaññāya pasaṃsatha,
         amhe dijo na pāleti, tena pakkhī na phandatīti.
     Tattha anaññāyāti ajānitvā. Amhe dijo na pāletīti
esa dijo amhe na rakkhati na gopāyati kataraṃ nu kho etesu
kabalaṃ karissāmīti upadhāreti. Tena pakkhī na phandatīti tenāyaṃ
sakuṇo na phandati na calatīti.
     Evaṃ vutte macchagaṇo udakaṃ khobhetvā bakaṃ palāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
bako kuhako ahosi, maccharājā pana ahamevāti.
                     Bakajātakaṃ chaṭṭhaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 37 Page 312. http://84000.org/tipitaka/read/attha_page.php?book=37&page=312&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6182&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6182&pagebreak=1#p312


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]