ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 316.

     Athassa pitā kathento dutiyaṃ gāthamāha
          dakkheyyekapadaṃ tāta     anekatthapadanissitaṃ
          tañca sīlena saṃyuttaṃ      khantiyā upapāditaṃ
          alaṃ mitte sukhāpetuṃ     amittānaṃ dukhāya vāti.
     Tattha dakkheyyekapadaṃ tātāti dakkheyyaṃ ekapadaṃ. Dakkheyyaṃ
nāma lābhuppādakassa chekassa kusalassa ñāṇasampayuttaṃ viriyaṃ.
Anekatthapadanissitanti evaṃ vuttappakāraviriyaṃ anekehi atthapadehi
nissitaṃ. Katarehīti sīlādīhi. Teneva tañca sīlena saṃyuttanti
ādimāha. Tassattho tañca panetaṃ viriyaṃ ācārasīlasaṃyuttaṃ
adhivāsanakhantiyā upetaṃ mitte sukhāpetuṃ amittānaṃ dukkhāya alaṃ samatthaṃ,
ko hi nāma lābhuppādakañāṇasampayuttakusalaviriyasamannāgato ācāra-
khantisampanno mitte sukhāpetuṃ amitte vā dukkhāpetuṃ  na sakkotīti.
     Evaṃ bodhisatto puttassa pañhaṃ kathesi. So pitarā
kathitanayeneva attano atthaṃ sādhayitvā yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne pitāputtā sotāpattiphale patiṭṭhitā.
Tadā putto ayameva ahosi, bārāṇasiseṭṭhī pana ahamevāti.
                   Ekapadajātakaṃ aṭṭhamaṃ.
                     ------------



The Pali Atthakatha in Roman Character Volume 37 Page 316. http://84000.org/tipitaka/read/attha_page.php?book=37&page=316&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6261&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6261&pagebreak=1#p316


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]