ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 329.

Dāṭhīnaṃ rājā āsi. So hi tattha mahā hotīti so parivārasampanno
puriso tesu parivāresu mahā nāma hotīti. Sigālo viya
dāṭhinanti yathā sigālo dāṭhīnaṃ mahā ahosi, evaṃ mahā hoti. Atha
so sigālo viya pamādaṃ āpajjitvā taṃ parivāraṃ nissāya vināsaṃ
pāpuṇātīti.
     Tadā sigālo devadatto ahosi, rājā sāriputto, purohito
pana ahamevāti.
                   Sabbadāṭhajātakaṃ paṭhamaṃ.
                     ------------
                       2 Sunakhajātakaṃ
     bālo vatāyaṃ sunakhoti idaṃ satthā jetavane viharanto
ambaṇakoṭṭhakesu āsanasālāya bhattabhuñjanasunakhaṃ ārabbha kathesi.
     Taṃ kira jātakālato paṭṭhāya pānīyahārakā gahetvā tattha
posesuṃ. So aparabhāge tattha bhattaṃ bhuñjanto thūlasarīro ahosi.
Athekadivasaṃ eko gāmavāsī puriso taṃ ṭhānaṃ patto sunakhaṃ disvā
pānīyahārakānaṃ uttarisāṭakañca kahāpaṇañca datvā gaddalena 1- bandhitvā
taṃ ādāya pakkāmi. So gahetvā nīyamāno na vassi, dinnaṃ
dinnaṃ khādanto pacchato pacchato agamāsi. Atha so puriso ayaṃ
@Footnote: 1 gaddūlenātipi.



The Pali Atthakatha in Roman Character Volume 37 Page 329. http://84000.org/tipitaka/read/attha_page.php?book=37&page=329&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6493&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6493&pagebreak=1#p329


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]