ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 331.

     Tattha pamoceyyāti pamuñceyya. Ayameva vā pāṭho.
Asito va gharaṃ vajeti asito chāto 1- suhito hutvā attano
vasanaṭṭhānaṃ gaccheyya.
     Taṃ sutvā sunakho dutiyaṃ gāthamāha
        aṭṭhitaṃ me manasmiṃ me     atho me hadaye kataṃ,
        kālañca paṭikaṅkhāmi       yāva pasupatujjanoti.
     Tattha aṭṭhitaṃ me manasmiṃ meti yaṃ tumhe kathetha, taṃ mayā
manasmiṃ adhiṭṭhitameva manasmiṃ yeva me etaṃ adhiṭṭhitanti. Atho
me hadaye katanti atha pana me tumhākampi vacanaṃ hadaye katameva.
Kālañca paṭikaṅkhāmīti kālañca paṭimānemi. Yāva pasupatujjanoti
yāvāyaṃ mahājano pasupatu niddaṃ okkamatu, tāvāhaṃ kālaṃ paṭimānemi.
Itarathā hi ayaṃ sunakho palāyatīti attano manoratho 2- uppajjeyya, tasmā
rattibhāge sabbesaṃ suttakāle cammayottaṃ khāditvā palāyissāmīti.
     So evaṃ vatvā mahājane niddaṃ okkamante yottaṃ khāditvā
suhitova palāyitvā attano sāmikānaṃ gharameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
sunakho etarahi sunakhova, paṇḍitapuriso pana ahamevāti.
                     Sunakhajātakaṃ dutiyaṃ.
@Footnote: 1 dhātotipi .  2 ravotipi.



The Pali Atthakatha in Roman Character Volume 37 Page 331. http://84000.org/tipitaka/read/attha_page.php?book=37&page=331&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6533&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6533&pagebreak=1#p331


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]