ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 345.

Ārammaṇaṃ icchanato ayaṃ icchā nāma taṇhā anantagocarā.
Vigaticchānaṃ namo karomaseti tasmā ye vigaticchā buddhādayo tesaṃ
mayaṃ namakāraṃ karomāti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
paribbājako etarahi paribbājako ahosi, tāpaso pana ahamevāti.
                   Vigaticchajātakaṃ catutthaṃ.
                       ---------
                     5 Mūlapariyāyajātakaṃ
     kālo ghasati bhūtānīti idaṃ satthā ukkaṭṭhaṃ nissāya subhagavane
viharanto mūlapariyāyasuttantaṃ ārabbha kathesi.
     Tadā kira pañcasatā brāhmaṇā tiṇṇaṃ vedānaṃ pāragū
sāsane pabbajitvā tīṇi piṭakāni uggaṇhitvā mānamadamattā
hutvā sammāsambuddhopi tīṇi piṭakāni jānāti, mayampi tāni
jānāma, evaṃ sante kiṃ tassa amhehi nānākaraṇanti buddhupaṭṭhānaṃ
na gacchanti paṭipakkhā hutvā caranti. Athekadivasaṃ satthā tesu
āgantvā attano santike sannisinnesu aṭṭhahi bhūmīhi
paṭimaṇḍitvā mūlapariyāyasuttaṃ kathesi. Te na kiñci sallakkhiṃsu.
Atha nesaṃ etadahosi mayaṃ amhehi sadisā paṇḍitā natthīti mānaṃ
karoma, idāni pana na kiñci jānāma, buddhehi sadiso paṇḍito
nāma natthi, aho buddhaguṇā nāmāti. Te tato paṭṭhāya



The Pali Atthakatha in Roman Character Volume 37 Page 345. http://84000.org/tipitaka/read/attha_page.php?book=37&page=345&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6820&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6820&pagebreak=1#p345


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]