ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 350.

        Hantvā ghatvā vadhitvā ca     deti dānaṃ asaññato,
        īdisaṃ bhattaṃ bhuñjamāno        sa pāpamupalimpatīti.
     Tattha hantvāti paharitvā. Ghatvāti kilametvā. Vadhitvāti
māretvā. Deti dānaṃ asaññatoti asaññato dussīlo evaṃ
katvā dānaṃ deti. Īdisaṃ bhattaṃ bhuñjamāno sa pāpamupalimpatīti
īdisaṃ uddissa kataṃ bhattaṃ bhuñjamāno so samaṇopi pāpena
upalimpati saṃyujjati yevāti.
     Taṃ sutvā bodhisatto dutiyaṃ gāthamāha
        puttadārampi ce hantvā     deti dānaṃ asaññato,
        bhuñjamānopi sappañño       na pāpamupalimpatīti.
     Tattha bhuñjamānopi sappaññoti tiṭṭhatu aññesaṃ maṃsaṃ
puttadāraṃ vadhitvāpi dussīlena dinnaṃ sappañño khantimettādiguṇasampanno
taṃ bhuñjamānopi pāpena na upalimpatīti.
     Evamassa bodhisatto dhammaṃ kathetvā uṭṭhāyāsanā pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
kuṭumbiko nigaṇṭho nāṭaputto ahosi, tāpaso pana ahamevāti.
                  Bālovādajātakaṃ chaṭaṭhamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 37 Page 350. http://84000.org/tipitaka/read/attha_page.php?book=37&page=350&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6923&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6923&pagebreak=1#p350


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]