ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 352.

Vinicchinimhāti. So oṭṭhaṃ bhañji. Bodhisatto paṇḍito maññe
kumāro, asammāvinicchitabhāvo tena ñāto bhavissatīti maññamāno
paṭhamaṃ gāthamāha
        addhā pādañjalī sabbe     paññāya atirocati,
        tathā hi oṭṭhaṃ bhañjati      uttariṃ nūna passatīti.
     Tassattho ekaṃsena pādañjalī kumāro sabbe amhe paññāya
atirocati. Tathā hi oṭṭhaṃ bhañjati nūna uttariṃ aññaṃ kāraṇaṃ
passatīti.
     Te aparasmiṃ divase vinicchayaṃ sajjetvā aññaṃ aṭṭaṃ suṭṭhu
vinicchinitvā kīdisaṃ te deva suṭṭhu vinicchitanti pucchiṃsu. So
punapi oṭṭhameva bhañji. Athassa andhabālabhāvaṃ ñatvā bodhisatto
dutiyaṃ gāthamāha
        nāyaṃ dhammaṃ adhammaṃ vā      atthānatthañca bujjhati,
        aññatra oṭṭhanibbhogā     nāyaṃ jānāti kiñcananti.
     Amaccā pādañjalikumārassa lolabhāvaṃ ñatvā bodhisattaṃ rajje
abhisiñciṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
pādañjalī loḷudāyī ahosi, paṇḍitāmacco pana ahamevāti.
                   Pādañjalijātakaṃ sattamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 37 Page 352. http://84000.org/tipitaka/read/attha_page.php?book=37&page=352&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6961&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6961&pagebreak=1#p352


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]