ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 355.

Kaṅkhiṃsu, evaṃ sabbehi vipassanāñāṇehi yesaṃ sabbe chaphassāyatanak-
khandhabhūtadhātubhedā dhammā ajānitā sotāpattimaggassa anadhigatattā
appaṭividdhā, teneva tesu chaphassāyatanādidhammesu kaṅkhanti, yathā
ekasmiññeva kiṃsukasmiṃ cattāro bhātaroti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
bārāṇasirājā ahamevāti.
                   Kiṃsukopamajātakaṃ aṭṭhamaṃ.
                      ----------
                      9 Sālakajātakaṃ
     ekaputtako bhavissasīti idaṃ satthā jetavane viharanto aññataraṃ
mahātheraṃ ārabbha kathesi.
     So kirekaṃ kumārakaṃ pabbājetvā pīḷento tattha viharati.
So sāmaṇero pīḷaṃ sahituṃ asakkonto uppabbaji. Thero gantvā
taṃ upalāpeti kumāraka tava cīvaraṃ taveva bhavissati, pattopi tava
santako, pattacīvarampi taveva bhavissati, ehi, pabbajāhīti. So
nāhaṃ pabbajissāmīti vatvāpi punappunaṃ vuccamāno pabbaji. Atha
naṃ pabbajitadivasato paṭṭhāya puna thero viheṭhesi. So pīḷaṃ asahanto
puna uppabbajitvā anekavāraṃ yācantepi tasmiṃ tvaṃ neva maṃ  sahasi,
na maṃ vināvattituṃ sakkosi, gaccha, na pabbajissāmīti na pabbaji.
Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso suhadayo vata so dārako



The Pali Atthakatha in Roman Character Volume 37 Page 355. http://84000.org/tipitaka/read/attha_page.php?book=37&page=355&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=7023&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=7023&pagebreak=1#p355


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]